A 444-7 Kārtavīryaghṛtadānapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 444/7
Title: Kārtavīryaghṛtadānapaddhati
Dimensions: 25.1 x 11.7 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5226
Remarks:


Reel No. A 444-7 Inventory No. 39131

Title Kārtavīryaghṛtadānapaddhati

Subject Karmakāṇda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.1 x 11.7 cm

Folios 14

Lines per Folio 7

Foliation figures in the right-hand margin on the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5226

Manuscript Features

The cover-leaf and the end-leaf are empty.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || ||

śrīrājarājeśvarāya namaḥ || || ||

yo dīpadānaṃ na vidhātum īṣṭhe

vāṃchā tu tasyātitarām abhīṣṭe ||

karotu so yam ghṛtadānakarma

śrīrājarājeśvarabhaktidharmaḥ || 1 ||

atha kāmyaghṛtadāne dinaśuddhiḥ

vaiśākhaśrāvaṇāśvinakārttikamārgaśirṣapauṣamāghaphālgunamāseṣu. || śūklapakṣe.|| śūklapañcamīm ārabhya

kṛṣṇapañcamīparyaṃtaṃ vā pratipadditīyātṛtīyāpaṃcamīṣaṣṭīsaptamīdaśamīdvādaśītrayodaśīpūrṇimāsudaśatithiṣu

ravisomabudhavṛhaspatiśu śukrānyatamavāreṣu | (fol. 1v1–6)


End

tataś ca dīnānāthebhyo yathāśakti bhūyasīṃ saṃkalpya dattvā ghṛtayaṃtrasthānabhūtāṃ vedīṃ triḥ

pradakṣaṇīkṛtyāvāhitayaṃtrāṃgadevatādīn sveṣṭadaivataṃ ca svahṛdi vimṛjyāvāhanaṃ na jānāmīti saṃprārthyācyutasmaraṇaṃ

kṛtvā sādhu vā sādhu vātyādimaṃtreṇa karmma īśvarārpaṇam kṛtvā viramed iti

saṃkṣepaḥ || śrīmaddivyatkārttavīryaprasānāt prādurbhūtapremanidhyākhyaviprāt || graṃthe

bhaktavrātasaṃtoṣake smin nitthaṃ sarpi⟪r⟫ dānaratnaṃ prapūrṇam || || (fol. 14v3–8)


Colophon

iti ghṛtadānapaddhatiḥ samāptāḥ śubham bhūyāt || (fol. 14v8)

Microfilm Details

Reel No. A 444/7

Date of Filming 17-11-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 28-10-2009

Bibliography